Posts

Showing posts from September, 2019

महर्षि नारद जी द्वारा लिखित जीवन के सभी संकटों का नाश करने वाला श्री गणेशस्त्रोतम्

Image
।। श्री गणेशस्त्रोतम् ।। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यं आयु: कामार्थसिद्धये ।। प्रथमं वक्रतुंण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णापिंगाक्षं गजवक्त्रं चतुर्थकम् ।। लंबोदरं पंचमं च षष्ठं विकटमेव च । सप्तमं विध्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।। नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ।। द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: । न च विध्नभयं तस्य सर्वसिद्धकरं परम् ।। विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।। जपेद् गणपतिस्तोत्रं षड्भिर्मासै: फलम् लभेत् । संवत्सरेण सिद्धिंच लभते नात्र संशय: ।।  अष्टभ्यो ब्राह्मणेभ्यश्च  लिखित्वा य: समर्पयेत् ।  तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ।।  ।। इति श्री नारदपुराणे संकटनाशनम् गणपतिस्तोत्रं ।।